A 387-7 Śiśupālavadha

Manuscript culture infobox

Filmed in: A 387/7
Title: Śiśupālavadha
Dimensions: 36 x 8.5 cm x 116 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1420
Remarks: A1347/6, 1

Reel No. A 387-7

Inventory No. 65501

Title Śiśupālavadha

Author Māgha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 36 x 8.5 cm

Folios 123

Lines per Folio 6

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 1-1420

Manuscript Features

Marginal notes are found in many of the folios.

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

śriyaḥ patiḥ śrīmati śāsituṃ jagaj jagannivāso vasudevasadmani |

vasan dadarśāvataran tam aṃbarād dhiraṇyagarbbhāṅgabhuvaṃ muniṃ hariḥ || (fol. 1v)

Sub-colophon

iti śrīmāghakṛtau śiśupālavadhe mahākāvye nāradasaṃbhāṣaṇaṃ nāma prathamaḥ sarggaḥ || (fol. 7r)

iti śiśupālavadhe mahākāvye dvitīyaḥ sarggaḥ || (fol. 14v)

iti māghakṛte mahākāvye śiśupālavadhe tṛtīyaḥ sarggaḥ || (fol. 20v)

iti māghakṛte mahākāvye śiśupālavadhe caturthaḥ sargaḥ || (fol. 25v-26r)

iti māghakṛte mahākavye śiśupālavadhe paṃcamaḥ sargaḥ || (fol. 31v)

iti māghakṛte mahākavye śiśupālavadhe ṣaṣṭhaḥ sarggaḥ || (fol. 37r)

iti māghakṛte śiśupālavadhe mahākavye saptamaḥ sargaḥ || (fol. 42v)

iti māghakṛte mahākavye śiśupālavadhe aṣṭamaḥ sarggaḥ || (fol. 48r)

iti māghakṛte mahākavye śiśupālavadhe navamaḥ sarggaḥ || (fol. 54r)

iti māghakṛte mahākavye śiśupālavadhe ekādaśaḥ sarggaḥ || (fol. 59r)

iti māghakṛte śiśupālavadhe mahākāvye prabhātavarṇṇano nāma dvādaśaḥ sargaḥ || (fol. 70v)

iti māghakṛtau śiśupālavadhe mahākāvye yudhiṣṭhiravarṇṇano nāma trayodaśaḥ sarggaḥ || (fol. 75v)

iti māghakṛtau śiśupālavadhe mahākāvye caturddaśaḥ sarggaḥ || (fol. 81r)

iti māghakṛtau śiśupālavadhe mahākāvye pañcadaśaḥ sarggaḥ || (fol. 89v)

iti māghakṛtau śiśupālavadhe mahākāvye ṣoḍaśaḥ sarggaḥ || (fol. 95v)

iti māghakṛtau śiśupālavadhe mahākāvye saptadaśaḥ sarggaḥ || (fol. 102r)

iti māghakṛtau śiśupālavadhe mahākāvye ‘ṣṭādaśaḥ sarggaḥ || (fol. 109r)

iti māghakṛtau śiśupālavadhe mahākāvye dutkaro nāma ekonaviṃśatis sarggaḥ || (fol. 116v)

iti śrīmāghakatau śiśupālavadhe mahākāvye śiśupālavadho nāma viṃśatitamaḥ sarggaḥ samāptaḥ || (fol. 123r)

End

samāptaś cāyaṃ granthaḥ || śubham astu sarvvadā satataṃ ||

sarvādhikārī sukṛtādhikāraḥ śrīdharmmanābhasya babhūva rājñaḥ |

asaktadṛṣṭir virajā sadaiva deve paraḥ suprabhadevanāmā ||…

tasyābhvad dattaka ity udāraḥ kṣamī mṛdur dharmmaparas tanūjaḥ |

yaṃ vīkṣya vaiyāsam ajātaśatror vvaco guṇagrāhijanaiḥ pratīye | (fol. 123r)

Colophon

śrīśabdaramyakṛtasargasamāptilakṣma lakṣmīpateś caritakīrttanamātracāru |

tasyātmajaḥ kaviṣu māgha iti pratītaḥ kāvyaṃ vyadhatta śiśupālavadhābhidhānaṃ ||    ||

sarggasamāptipadyānantaram ity adhikaṃ pustakāntare ||    ||

śubham bhūyān no vāgdevīkṛpākaṭākṣapātataḥ || (fol. 123v)

Microfilm Details

Reel No. A 387/7

Date of Filming 11-07-72

Exposures 126

Used Copy Berlin

Type of Film Negative

Catalogued by DA

Date 2002