A 387-7 Śiśupālavadha
Manuscript culture infobox
Filmed in: A 387/7
Title: Śiśupālavadha
Dimensions: 36 x 8.5 cm x 116 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1420
Remarks: A1347/6, 1
Reel No. A 387-7
Inventory No. 65501
Title Śiśupālavadha
Author Māgha
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 36 x 8.5 cm
Folios 123
Lines per Folio 6
Foliation figures in the right margin of the verso
Place of Deposit NAK
Accession No. 1-1420
Manuscript Features
Marginal notes are found in many of the folios.
Excerpts
Beginning
❖ oṃ namo nārāyaṇāya ||
śriyaḥ patiḥ śrīmati śāsituṃ jagaj jagannivāso vasudevasadmani |
vasan dadarśāvataran tam aṃbarād dhiraṇyagarbbhāṅgabhuvaṃ muniṃ hariḥ || (fol. 1v)
Sub-colophon
iti śrīmāghakṛtau śiśupālavadhe mahākāvye nāradasaṃbhāṣaṇaṃ nāma prathamaḥ sarggaḥ || (fol. 7r)
iti śiśupālavadhe mahākāvye dvitīyaḥ sarggaḥ || (fol. 14v)
iti māghakṛte mahākāvye śiśupālavadhe tṛtīyaḥ sarggaḥ || (fol. 20v)
iti māghakṛte mahākāvye śiśupālavadhe caturthaḥ sargaḥ || (fol. 25v-26r)
iti māghakṛte mahākavye śiśupālavadhe paṃcamaḥ sargaḥ || (fol. 31v)
iti māghakṛte mahākavye śiśupālavadhe ṣaṣṭhaḥ sarggaḥ || (fol. 37r)
iti māghakṛte śiśupālavadhe mahākavye saptamaḥ sargaḥ || (fol. 42v)
iti māghakṛte mahākavye śiśupālavadhe aṣṭamaḥ sarggaḥ || (fol. 48r)
iti māghakṛte mahākavye śiśupālavadhe navamaḥ sarggaḥ || (fol. 54r)
iti māghakṛte mahākavye śiśupālavadhe ekādaśaḥ sarggaḥ || (fol. 59r)
iti māghakṛte śiśupālavadhe mahākāvye prabhātavarṇṇano nāma dvādaśaḥ sargaḥ || (fol. 70v)
iti māghakṛtau śiśupālavadhe mahākāvye yudhiṣṭhiravarṇṇano nāma trayodaśaḥ sarggaḥ || (fol. 75v)
iti māghakṛtau śiśupālavadhe mahākāvye caturddaśaḥ sarggaḥ || (fol. 81r)
iti māghakṛtau śiśupālavadhe mahākāvye pañcadaśaḥ sarggaḥ || (fol. 89v)
iti māghakṛtau śiśupālavadhe mahākāvye ṣoḍaśaḥ sarggaḥ || (fol. 95v)
iti māghakṛtau śiśupālavadhe mahākāvye saptadaśaḥ sarggaḥ || (fol. 102r)
iti māghakṛtau śiśupālavadhe mahākāvye ‘ṣṭādaśaḥ sarggaḥ || (fol. 109r)
iti māghakṛtau śiśupālavadhe mahākāvye dutkaro nāma ekonaviṃśatis sarggaḥ || (fol. 116v)
iti śrīmāghakatau śiśupālavadhe mahākāvye śiśupālavadho nāma viṃśatitamaḥ sarggaḥ samāptaḥ || (fol. 123r)
End
samāptaś cāyaṃ granthaḥ || śubham astu sarvvadā satataṃ ||
sarvādhikārī sukṛtādhikāraḥ śrīdharmmanābhasya babhūva rājñaḥ |
asaktadṛṣṭir virajā sadaiva deve paraḥ suprabhadevanāmā ||…
tasyābhvad dattaka ity udāraḥ kṣamī mṛdur dharmmaparas tanūjaḥ |
yaṃ vīkṣya vaiyāsam ajātaśatror vvaco guṇagrāhijanaiḥ pratīye | (fol. 123r)
Colophon
śrīśabdaramyakṛtasargasamāptilakṣma lakṣmīpateś caritakīrttanamātracāru |
tasyātmajaḥ kaviṣu māgha iti pratītaḥ kāvyaṃ vyadhatta śiśupālavadhābhidhānaṃ || ||
sarggasamāptipadyānantaram ity adhikaṃ pustakāntare || ||
śubham bhūyān no vāgdevīkṛpākaṭākṣapātataḥ || (fol. 123v)
Microfilm Details
Reel No. A 387/7
Date of Filming 11-07-72
Exposures 126
Used Copy Berlin
Type of Film Negative
Catalogued by DA
Date 2002